Carmel Convent Sr. Secondary School
B.H.E.L. , Govindpura P.O , Bhopal
All News     Latest News
कक्षा गतिविधिः प्रतिवेदनः

कक्षा गतिविधिः प्रतिवेदनः , कक्षा - षष्ठी (एवं सप्तमी () ,विषय - संस्कृत , उपविषयम् -  वर्णविचारः  ,संस्कृते वस्तूनां नाम विचारः.,सुक्तिलेखनं, सामूहिक गतीविधिः इत्यादयः। प्रस्तुति - सर्वप्रथम  छात्रानाम समूहस्य अन्तर्गते विभाज्यम् कृत्वा। तदा छात्रेभ्यः उपविषयं अयच्छन्।क्रीडा आधारित गातिविधिः अंतर्गते ते रूचिपूर्वकम् वर्णविचारः, शुद्ध उच्चरानम् किञ्चित् वस्तूनां नाम संस्कृते विषये अवगच्छन्ति।  निष्कर्षः - *अस्मिन् गतिविध्ये संस्कृत भाषायां आधारः उत्तमं भवति।

* संस्कृते, वस्तूनां प्रति ज्ञानम् वृद्धिम् भवति। ,* छात्रेषु नेतृत्व - गुणएषु वृद्धिम् भवति। ,* योग्यता विस्तारः अपि भवति। ,* नैतिक गुणान् प्रदर्शयति।